ध्मा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्मायिषीष्ट / ध्मेषीष्ट / ध्मासीष्ट
ध्मायिषीयास्ताम् / ध्मेषीयास्ताम् / ध्मासीयास्ताम्
ध्मायिषीरन् / ध्मेषीरन् / ध्मासीरन्
मध्यम
ध्मायिषीष्ठाः / ध्मेषीष्ठाः / ध्मासीष्ठाः
ध्मायिषीयास्थाम् / ध्मेषीयास्थाम् / ध्मासीयास्थाम्
ध्मायिषीढ्वम् / ध्मायिषीध्वम् / ध्मेषीढ्वम् / ध्मासीध्वम्
उत्तम
ध्मायिषीय / ध्मेषीय / ध्मासीय
ध्मायिषीवहि / ध्मेषीवहि / ध्मासीवहि
ध्मायिषीमहि / ध्मेषीमहि / ध्मासीमहि