धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधारि
अधारिषाताम् / अधरीषाताम् / अधरिषाताम् / अधीर्षाताम्
अधारिषत / अधरीषत / अधरिषत / अधीर्षत
मध्यम
अधारिष्ठाः / अधरीष्ठाः / अधरिष्ठाः / अधीर्ष्ठाः
अधारिषाथाम् / अधरीषाथाम् / अधरिषाथाम् / अधीर्षाथाम्
अधारिढ्वम् / अधारिध्वम् / अधरीढ्वम् / अधरीध्वम् / अधरिढ्वम् / अधरिध्वम् / अधिर्ढ्वम्
उत्तम
अधारिषि / अधरीषि / अधरिषि / अधीर्षि
अधारिष्वहि / अधरीष्वहि / अधरिष्वहि / अधीर्ष्वहि
अधारिष्महि / अधरीष्महि / अधरिष्महि / अधीर्ष्महि