धॄ धातुरूपाणि - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धारिषीष्ट / धरिषीष्ट / धीर्षीष्ट
धारिषीयास्ताम् / धरिषीयास्ताम् / धीर्षीयास्ताम्
धारिषीरन् / धरिषीरन् / धीर्षीरन्
मध्यम
धारिषीष्ठाः / धरिषीष्ठाः / धीर्षीष्ठाः
धारिषीयास्थाम् / धरिषीयास्थाम् / धीर्षीयास्थाम्
धारिषीढ्वम् / धारिषीध्वम् / धरिषीढ्वम् / धरिषीध्वम् / धीर्षीढ्वम्
उत्तम
धारिषीय / धरिषीय / धीर्षीय
धारिषीवहि / धरिषीवहि / धीर्षीवहि
धारिषीमहि / धरिषीमहि / धीर्षीमहि