धू धातुरूपाणि - धू विधूनने - तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाविषीष्ट / धुविषीष्ट
धाविषीयास्ताम् / धुविषीयास्ताम्
धाविषीरन् / धुविषीरन्
मध्यम
धाविषीष्ठाः / धुविषीष्ठाः
धाविषीयास्थाम् / धुविषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम् / धुविषीढ्वम् / धुविषीध्वम्
उत्तम
धाविषीय / धुविषीय
धाविषीवहि / धुविषीवहि
धाविषीमहि / धुविषीमहि