धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयतात् / धूशयताद् / धूशयतु
धूशयताम्
धूशयन्तु
मध्यम
धूशयतात् / धूशयताद् / धूशय
धूशयतम्
धूशयत
उत्तम
धूशयानि
धूशयाव
धूशयाम