धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयिष्यति
धूशयिष्यतः
धूशयिष्यन्ति
मध्यम
धूशयिष्यसि
धूशयिष्यथः
धूशयिष्यथ
उत्तम
धूशयिष्यामि
धूशयिष्यावः
धूशयिष्यामः