धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशिष्यते / धूशयिष्यते
धूशिष्येते / धूशयिष्येते
धूशिष्यन्ते / धूशयिष्यन्ते
मध्यम
धूशिष्यसे / धूशयिष्यसे
धूशिष्येथे / धूशयिष्येथे
धूशिष्यध्वे / धूशयिष्यध्वे
उत्तम
धूशिष्ये / धूशयिष्ये
धूशिष्यावहे / धूशयिष्यावहे
धूशिष्यामहे / धूशयिष्यामहे