धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशिषीष्ट / धूशयिषीष्ट
धूशिषीयास्ताम् / धूशयिषीयास्ताम्
धूशिषीरन् / धूशयिषीरन्
मध्यम
धूशिषीष्ठाः / धूशयिषीष्ठाः
धूशिषीयास्थाम् / धूशयिषीयास्थाम्
धूशिषीध्वम् / धूशयिषीढ्वम् / धूशयिषीध्वम्
उत्तम
धूशिषीय / धूशयिषीय
धूशिषीवहि / धूशयिषीवहि
धूशिषीमहि / धूशयिषीमहि