धूश् धातुरूपाणि - धूशँ कान्तिकरणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चक्रतुः / धूशयांचक्रतुः / धूशयाम्बभूवतुः / धूशयांबभूवतुः / धूशयामासतुः
धूशयाञ्चक्रुः / धूशयांचक्रुः / धूशयाम्बभूवुः / धूशयांबभूवुः / धूशयामासुः
मध्यम
धूशयाञ्चकर्थ / धूशयांचकर्थ / धूशयाम्बभूविथ / धूशयांबभूविथ / धूशयामासिथ
धूशयाञ्चक्रथुः / धूशयांचक्रथुः / धूशयाम्बभूवथुः / धूशयांबभूवथुः / धूशयामासथुः
धूशयाञ्चक्र / धूशयांचक्र / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
उत्तम
धूशयाञ्चकर / धूशयांचकर / धूशयाञ्चकार / धूशयांचकार / धूशयाम्बभूव / धूशयांबभूव / धूशयामास
धूशयाञ्चकृव / धूशयांचकृव / धूशयाम्बभूविव / धूशयांबभूविव / धूशयामासिव
धूशयाञ्चकृम / धूशयांचकृम / धूशयाम्बभूविम / धूशयांबभूविम / धूशयामासिम