धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायति
धूपायतः
धूपायन्ति
मध्यम
धूपायसि
धूपायथः
धूपायथ
उत्तम
धूपायामि
धूपायावः
धूपायामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रतुः / धूपायांचक्रतुः / धूपायाम्बभूवतुः / धूपायांबभूवतुः / धूपायामासतुः / दुधूपतुः
धूपायाञ्चक्रुः / धूपायांचक्रुः / धूपायाम्बभूवुः / धूपायांबभूवुः / धूपायामासुः / दुधूपुः
मध्यम
धूपायाञ्चकर्थ / धूपायांचकर्थ / धूपायाम्बभूविथ / धूपायांबभूविथ / धूपायामासिथ / दुधूपिथ
धूपायाञ्चक्रथुः / धूपायांचक्रथुः / धूपायाम्बभूवथुः / धूपायांबभूवथुः / धूपायामासथुः / दुधूपथुः
धूपायाञ्चक्र / धूपायांचक्र / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
उत्तम
धूपायाञ्चकर / धूपायांचकर / धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चकृव / धूपायांचकृव / धूपायाम्बभूविव / धूपायांबभूविव / धूपायामासिव / दुधूपिव
धूपायाञ्चकृम / धूपायांचकृम / धूपायाम्बभूविम / धूपायांबभूविम / धूपायामासिम / दुधूपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायिता / धूपिता
धूपायितारौ / धूपितारौ
धूपायितारः / धूपितारः
मध्यम
धूपायितासि / धूपितासि
धूपायितास्थः / धूपितास्थः
धूपायितास्थ / धूपितास्थ
उत्तम
धूपायितास्मि / धूपितास्मि
धूपायितास्वः / धूपितास्वः
धूपायितास्मः / धूपितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायिष्यति / धूपिष्यति
धूपायिष्यतः / धूपिष्यतः
धूपायिष्यन्ति / धूपिष्यन्ति
मध्यम
धूपायिष्यसि / धूपिष्यसि
धूपायिष्यथः / धूपिष्यथः
धूपायिष्यथ / धूपिष्यथ
उत्तम
धूपायिष्यामि / धूपिष्यामि
धूपायिष्यावः / धूपिष्यावः
धूपायिष्यामः / धूपिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायतात् / धूपायताद् / धूपायतु
धूपायताम्
धूपायन्तु
मध्यम
धूपायतात् / धूपायताद् / धूपाय
धूपायतम्
धूपायत
उत्तम
धूपायानि
धूपायाव
धूपायाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपायत् / अधूपायद्
अधूपायताम्
अधूपायन्
मध्यम
अधूपायः
अधूपायतम्
अधूपायत
उत्तम
अधूपायम्
अधूपायाव
अधूपायाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूपायेत् / धूपायेद्
धूपायेताम्
धूपायेयुः
मध्यम
धूपायेः
धूपायेतम्
धूपायेत
उत्तम
धूपायेयम्
धूपायेव
धूपायेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
धूपाय्यात् / धूपाय्याद् / धूप्यात् / धूप्याद्
धूपाय्यास्ताम् / धूप्यास्ताम्
धूपाय्यासुः / धूप्यासुः
मध्यम
धूपाय्याः / धूप्याः
धूपाय्यास्तम् / धूप्यास्तम्
धूपाय्यास्त / धूप्यास्त
उत्तम
धूपाय्यासम् / धूप्यासम्
धूपाय्यास्व / धूप्यास्व
धूपाय्यास्म / धूप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपायीत् / अधूपायीद् / अधूपीत् / अधूपीद्
अधूपायिष्टाम् / अधूपिष्टाम्
अधूपायिषुः / अधूपिषुः
मध्यम
अधूपायीः / अधूपीः
अधूपायिष्टम् / अधूपिष्टम्
अधूपायिष्ट / अधूपिष्ट
उत्तम
अधूपायिषम् / अधूपिषम्
अधूपायिष्व / अधूपिष्व
अधूपायिष्म / अधूपिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधूपायिष्यत् / अधूपायिष्यद् / अधूपिष्यत् / अधूपिष्यद्
अधूपायिष्यताम् / अधूपिष्यताम्
अधूपायिष्यन् / अधूपिष्यन्
मध्यम
अधूपायिष्यः / अधूपिष्यः
अधूपायिष्यतम् / अधूपिष्यतम्
अधूपायिष्यत / अधूपिष्यत
उत्तम
अधूपायिष्यम् / अधूपिष्यम्
अधूपायिष्याव / अधूपिष्याव
अधूपायिष्याम / अधूपिष्याम