धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चक्राते / धूपायांचक्राते / धूपायाम्बभूवाते / धूपायांबभूवाते / धूपायामासाते / दुधूपाते
धूपायाञ्चक्रिरे / धूपायांचक्रिरे / धूपायाम्बभूविरे / धूपायांबभूविरे / धूपायामासिरे / दुधूपिरे
मध्यम
धूपायाञ्चकृषे / धूपायांचकृषे / धूपायाम्बभूविषे / धूपायांबभूविषे / धूपायामासिषे / दुधूपिषे
धूपायाञ्चक्राथे / धूपायांचक्राथे / धूपायाम्बभूवाथे / धूपायांबभूवाथे / धूपायामासाथे / दुधूपाथे
धूपायाञ्चकृढ्वे / धूपायांचकृढ्वे / धूपायाम्बभूविध्वे / धूपायांबभूविध्वे / धूपायाम्बभूविढ्वे / धूपायांबभूविढ्वे / धूपायामासिध्वे / दुधूपिध्वे
उत्तम
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायाञ्चकृवहे / धूपायांचकृवहे / धूपायाम्बभूविवहे / धूपायांबभूविवहे / धूपायामासिवहे / दुधूपिवहे
धूपायाञ्चकृमहे / धूपायांचकृमहे / धूपायाम्बभूविमहे / धूपायांबभूविमहे / धूपायामासिमहे / दुधूपिमहे