धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूपायिषीष्ट / धूपिषीष्ट
धूपायिषीयास्ताम् / धूपिषीयास्ताम्
धूपायिषीरन् / धूपिषीरन्
मध्यम
धूपायिषीष्ठाः / धूपिषीष्ठाः
धूपायिषीयास्थाम् / धूपिषीयास्थाम्
धूपायिषीढ्वम् / धूपायिषीध्वम् / धूपिषीध्वम्
उत्तम
धूपायिषीय / धूपिषीय
धूपायिषीवहि / धूपिषीवहि
धूपायिषीमहि / धूपिषीमहि