धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूपायिष्यत् / अधूपायिष्यद् / अधूपिष्यत् / अधूपिष्यद्
अधूपायिष्यताम् / अधूपिष्यताम्
अधूपायिष्यन् / अधूपिष्यन्
मध्यम
अधूपायिष्यः / अधूपिष्यः
अधूपायिष्यतम् / अधूपिष्यतम्
अधूपायिष्यत / अधूपिष्यत
उत्तम
अधूपायिष्यम् / अधूपिष्यम्
अधूपायिष्याव / अधूपिष्याव
अधूपायिष्याम / अधूपिष्याम