धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धूपायिता / धूपिता
धूपायितारौ / धूपितारौ
धूपायितारः / धूपितारः
मध्यम
धूपायितासि / धूपितासि
धूपायितास्थः / धूपितास्थः
धूपायितास्थ / धूपितास्थ
उत्तम
धूपायितास्मि / धूपितास्मि
धूपायितास्वः / धूपितास्वः
धूपायितास्मः / धूपितास्मः