धूप् धातुरूपाणि - धूपँ सन्तापे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधूपायीत् / अधूपायीद् / अधूपीत् / अधूपीद्
अधूपायिष्टाम् / अधूपिष्टाम्
अधूपायिषुः / अधूपिषुः
मध्यम
अधूपायीः / अधूपीः
अधूपायिष्टम् / अधूपिष्टम्
अधूपायिष्ट / अधूपिष्ट
उत्तम
अधूपायिषम् / अधूपिषम्
अधूपायिष्व / अधूपिष्व
अधूपायिष्म / अधूपिष्म