धिष् धातुरूपाणि - धिषँ शब्दे - जुहोत्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धेषिता
धेषितारौ
धेषितारः
मध्यम
धेषितासि
धेषितास्थः
धेषितास्थ
उत्तम
धेषितास्मि
धेषितास्वः
धेषितास्मः