धिष् धातुरूपाणि - धिषँ शब्दे - जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धिष्यात् / धिष्याद्
धिष्यास्ताम्
धिष्यासुः
मध्यम
धिष्याः
धिष्यास्तम्
धिष्यास्त
उत्तम
धिष्यासम्
धिष्यास्व
धिष्यास्म