धाव् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

धावुँ गतिशुद्ध्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाव्येत
धाव्येयाताम्
धाव्येरन्
मध्यम
धाव्येथाः
धाव्येयाथाम्
धाव्येध्वम्
उत्तम
धाव्येय
धाव्येवहि
धाव्येमहि