धाव् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

धावुँ गतिशुद्ध्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाविषीष्ट
धाविषीयास्ताम्
धाविषीरन्
मध्यम
धाविषीष्ठाः
धाविषीयास्थाम्
धाविषीढ्वम् / धाविषीध्वम्
उत्तम
धाविषीय
धाविषीवहि
धाविषीमहि