धाव् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

धावुँ गतिशुद्ध्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धावेत
धावेयाताम्
धावेरन्
मध्यम
धावेथाः
धावेयाथाम्
धावेध्वम्
उत्तम
धावेय
धावेवहि
धावेमहि