धाव् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

धावुँ गतिशुद्ध्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
धाव्यात् / धाव्याद्
धाव्यास्ताम्
धाव्यासुः
मध्यम
धाव्याः
धाव्यास्तम्
धाव्यास्त
उत्तम
धाव्यासम्
धाव्यास्व
धाव्यास्म