द्रा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

द्रा कुत्सायां गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अद्रायिष्यत / अद्रास्यत
अद्रायिष्येताम् / अद्रास्येताम्
अद्रायिष्यन्त / अद्रास्यन्त
मध्यम
अद्रायिष्यथाः / अद्रास्यथाः
अद्रायिष्येथाम् / अद्रास्येथाम्
अद्रायिष्यध्वम् / अद्रास्यध्वम्
उत्तम
अद्रायिष्ये / अद्रास्ये
अद्रायिष्यावहि / अद्रास्यावहि
अद्रायिष्यामहि / अद्रास्यामहि