द्रा धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

द्रा कुत्सायां गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
द्रायिता / द्राता
द्रायितारौ / द्रातारौ
द्रायितारः / द्रातारः
मध्यम
द्रायितासे / द्रातासे
द्रायितासाथे / द्रातासाथे
द्रायिताध्वे / द्राताध्वे
उत्तम
द्रायिताहे / द्राताहे
द्रायितास्वहे / द्रातास्वहे
द्रायितास्महे / द्रातास्महे