द्रा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

द्रा कुत्सायां गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
द्रायिषीष्ट / द्रेषीष्ट / द्रासीष्ट
द्रायिषीयास्ताम् / द्रेषीयास्ताम् / द्रासीयास्ताम्
द्रायिषीरन् / द्रेषीरन् / द्रासीरन्
मध्यम
द्रायिषीष्ठाः / द्रेषीष्ठाः / द्रासीष्ठाः
द्रायिषीयास्थाम् / द्रेषीयास्थाम् / द्रासीयास्थाम्
द्रायिषीढ्वम् / द्रायिषीध्वम् / द्रेषीढ्वम् / द्रासीध्वम्
उत्तम
द्रायिषीय / द्रेषीय / द्रासीय
द्रायिषीवहि / द्रेषीवहि / द्रासीवहि
द्रायिषीमहि / द्रेषीमहि / द्रासीमहि