द्रा धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

द्रा कुत्सायां गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
द्रेयात् / द्रेयाद् / द्रायात् / द्रायाद्
द्रेयास्ताम् / द्रायास्ताम्
द्रेयासुः / द्रायासुः
मध्यम
द्रेयाः / द्रायाः
द्रेयास्तम् / द्रायास्तम्
द्रेयास्त / द्रायास्त
उत्तम
द्रेयासम् / द्रायासम्
द्रेयास्व / द्रायास्व
द्रेयास्म / द्रायास्म