दृप् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृप्येत
दृप्येयाताम्
दृप्येरन्
मध्यम
दृप्येथाः
दृप्येयाथाम्
दृप्येध्वम्
उत्तम
दृप्येय
दृप्येवहि
दृप्येमहि