दृप् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्पिष्यते / द्रप्स्यते / दर्प्स्यते
दर्पिष्येते / द्रप्स्येते / दर्प्स्येते
दर्पिष्यन्ते / द्रप्स्यन्ते / दर्प्स्यन्ते
मध्यम
दर्पिष्यसे / द्रप्स्यसे / दर्प्स्यसे
दर्पिष्येथे / द्रप्स्येथे / दर्प्स्येथे
दर्पिष्यध्वे / द्रप्स्यध्वे / दर्प्स्यध्वे
उत्तम
दर्पिष्ये / द्रप्स्ये / दर्प्स्ये
दर्पिष्यावहे / द्रप्स्यावहे / दर्प्स्यावहे
दर्पिष्यामहे / द्रप्स्यामहे / दर्प्स्यामहे