दृप् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
अदर्पिष्येताम् / अद्रप्स्येताम् / अदर्प्स्येताम्
अदर्पिष्यन्त / अद्रप्स्यन्त / अदर्प्स्यन्त
मध्यम
अदर्पिष्यथाः / अद्रप्स्यथाः / अदर्प्स्यथाः
अदर्पिष्येथाम् / अद्रप्स्येथाम् / अदर्प्स्येथाम्
अदर्पिष्यध्वम् / अद्रप्स्यध्वम् / अदर्प्स्यध्वम्
उत्तम
अदर्पिष्ये / अद्रप्स्ये / अदर्प्स्ये
अदर्पिष्यावहि / अद्रप्स्यावहि / अदर्प्स्यावहि
अदर्पिष्यामहि / अद्रप्स्यामहि / अदर्प्स्यामहि