दृप् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्पिता / द्रप्ता / दर्प्ता
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारः / द्रप्तारः / दर्प्तारः
मध्यम
दर्पितासे / द्रप्तासे / दर्प्तासे
दर्पितासाथे / द्रप्तासाथे / दर्प्तासाथे
दर्पिताध्वे / द्रप्ताध्वे / दर्प्ताध्वे
उत्तम
दर्पिताहे / द्रप्ताहे / दर्प्ताहे
दर्पितास्वहे / द्रप्तास्वहे / दर्प्तास्वहे
दर्पितास्महे / द्रप्तास्महे / दर्प्तास्महे