दृप् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्पि
अदर्पिषाताम् / अदृप्साताम् / अदृपेताम्
अदर्पिषत / अदृप्सत / अदृपन्त
मध्यम
अदर्पिष्ठाः / अदृप्थाः / अदृपथाः
अदर्पिषाथाम् / अदृप्साथाम् / अदृपेथाम्
अदर्पिढ्वम् / अदृब्ध्वम् / अदृपध्वम्
उत्तम
अदर्पिषि / अदृप्सि / अदृपे
अदर्पिष्वहि / अदृप्स्वहि / अदृपावहि
अदर्पिष्महि / अदृप्स्महि / अदृपामहि