दृप् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्पिषीष्ट / दृप्सीष्ट
दर्पिषीयास्ताम् / दृप्सीयास्ताम्
दर्पिषीरन् / दृप्सीरन्
मध्यम
दर्पिषीष्ठाः / दृप्सीष्ठाः
दर्पिषीयास्थाम् / दृप्सीयास्थाम्
दर्पिषीध्वम् / दृप्सीध्वम्
उत्तम
दर्पिषीय / दृप्सीय
दर्पिषीवहि / दृप्सीवहि
दर्पिषीमहि / दृप्सीमहि