दृप् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृप्येत् / दृप्येद्
दृप्येताम्
दृप्येयुः
मध्यम
दृप्येः
दृप्येतम्
दृप्येत
उत्तम
दृप्येयम्
दृप्येव
दृप्येम