दृप् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृप्यतात् / दृप्यताद् / दृप्यतु
दृप्यताम्
दृप्यन्तु
मध्यम
दृप्यतात् / दृप्यताद् / दृप्य
दृप्यतम्
दृप्यत
उत्तम
दृप्याणि
दृप्याव
दृप्याम