दृप् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्पिष्यति / द्रप्स्यति / दर्प्स्यति
दर्पिष्यतः / द्रप्स्यतः / दर्प्स्यतः
दर्पिष्यन्ति / द्रप्स्यन्ति / दर्प्स्यन्ति
मध्यम
दर्पिष्यसि / द्रप्स्यसि / दर्प्स्यसि
दर्पिष्यथः / द्रप्स्यथः / दर्प्स्यथः
दर्पिष्यथ / द्रप्स्यथ / दर्प्स्यथ
उत्तम
दर्पिष्यामि / द्रप्स्यामि / दर्प्स्यामि
दर्पिष्यावः / द्रप्स्यावः / दर्प्स्यावः
दर्पिष्यामः / द्रप्स्यामः / दर्प्स्यामः