दृप् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदर्पिष्यत् / अदर्पिष्यद् / अद्रप्स्यत् / अद्रप्स्यद् / अदर्प्स्यत् / अदर्प्स्यद्
अदर्पिष्यताम् / अद्रप्स्यताम् / अदर्प्स्यताम्
अदर्पिष्यन् / अद्रप्स्यन् / अदर्प्स्यन्
मध्यम
अदर्पिष्यः / अद्रप्स्यः / अदर्प्स्यः
अदर्पिष्यतम् / अद्रप्स्यतम् / अदर्प्स्यतम्
अदर्पिष्यत / अद्रप्स्यत / अदर्प्स्यत
उत्तम
अदर्पिष्यम् / अद्रप्स्यम् / अदर्प्स्यम्
अदर्पिष्याव / अद्रप्स्याव / अदर्प्स्याव
अदर्पिष्याम / अद्रप्स्याम / अदर्प्स्याम