दृप् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दर्पिता / द्रप्ता / दर्प्ता
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारः / द्रप्तारः / दर्प्तारः
मध्यम
दर्पितासि / द्रप्तासि / दर्प्तासि
दर्पितास्थः / द्रप्तास्थः / दर्प्तास्थः
दर्पितास्थ / द्रप्तास्थ / दर्प्तास्थ
उत्तम
दर्पितास्मि / द्रप्तास्मि / दर्प्तास्मि
दर्पितास्वः / द्रप्तास्वः / दर्प्तास्वः
दर्पितास्मः / द्रप्तास्मः / दर्प्तास्मः