दृप् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदृपत् / अदृपद् / अदर्पीत् / अदर्पीद् / अद्राप्सीत् / अद्राप्सीद् / अदार्प्सीत् / अदार्प्सीद्
अदृपताम् / अदर्पिष्टाम् / अद्राप्ताम् / अदार्प्ताम्
अदृपन् / अदर्पिषुः / अद्राप्सुः / अदार्प्सुः
मध्यम
अदृपः / अदर्पीः / अद्राप्सीः / अदार्प्सीः
अदृपतम् / अदर्पिष्टम् / अद्राप्तम् / अदार्प्तम्
अदृपत / अदर्पिष्ट / अद्राप्त / अदार्प्त
उत्तम
अदृपम् / अदर्पिषम् / अद्राप्सम् / अदार्प्सम्
अदृपाव / अदर्पिष्व / अद्राप्स्व / अदार्प्स्व
अदृपाम / अदर्पिष्म / अद्राप्स्म / अदार्प्स्म