दृप् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ददर्प
ददृपतुः
ददृपुः
मध्यम
ददर्पिथ / दद्रप्थ / ददर्प्थ
ददृपथुः
ददृप
उत्तम
ददर्प
ददृपिव / ददृप्व
ददृपिम / ददृप्म