दृप् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृप्यति
दृप्यतः
दृप्यन्ति
मध्यम
दृप्यसि
दृप्यथः
दृप्यथ
उत्तम
दृप्यामि
दृप्यावः
दृप्यामः