दृप् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

दृपँ हर्षमोहनयोः - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृप्यात् / दृप्याद्
दृप्यास्ताम्
दृप्यासुः
मध्यम
दृप्याः
दृप्यास्तम्
दृप्यास्त
उत्तम
दृप्यासम्
दृप्यास्व
दृप्यास्म