दृंह् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

दृहिँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृंहतात् / दृंहताद् / दृंहतु
दृंहताम्
दृंहन्तु
मध्यम
दृंहतात् / दृंहताद् / दृंह
दृंहतम्
दृंहत
उत्तम
दृंहाणि
दृंहाव
दृंहाम