दृंह् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

दृहिँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृंहिता
दृंहितारौ
दृंहितारः
मध्यम
दृंहितासे
दृंहितासाथे
दृंहिताध्वे
उत्तम
दृंहिताहे
दृंहितास्वहे
दृंहितास्महे