दृंह् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

दृहिँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृंहिता
दृंहितारौ
दृंहितारः
मध्यम
दृंहितासि
दृंहितास्थः
दृंहितास्थ
उत्तम
दृंहितास्मि
दृंहितास्वः
दृंहितास्मः