दृंह् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

दृहिँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दृंह्यात् / दृंह्याद्
दृंह्यास्ताम्
दृंह्यासुः
मध्यम
दृंह्याः
दृंह्यास्तम्
दृंह्यास्त
उत्तम
दृंह्यासम्
दृंह्यास्व
दृंह्यास्म