दु धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

टुदु उपतापे - स्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दाविष्यते / दोष्यते
दाविष्येते / दोष्येते
दाविष्यन्ते / दोष्यन्ते
मध्यम
दाविष्यसे / दोष्यसे
दाविष्येथे / दोष्येथे
दाविष्यध्वे / दोष्यध्वे
उत्तम
दाविष्ये / दोष्ये
दाविष्यावहे / दोष्यावहे
दाविष्यामहे / दोष्यामहे