दु धातुरूपाणि - दु गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दाविषीष्ट / दोषीष्ट
दाविषीयास्ताम् / दोषीयास्ताम्
दाविषीरन् / दोषीरन्
मध्यम
दाविषीष्ठाः / दोषीष्ठाः
दाविषीयास्थाम् / दोषीयास्थाम्
दाविषीढ्वम् / दाविषीध्वम् / दोषीढ्वम्
उत्तम
दाविषीय / दोषीय
दाविषीवहि / दोषीवहि
दाविषीमहि / दोषीमहि