दुस् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरढौकिष्यत
दुरढौकिष्येताम्
दुरढौकिष्यन्त
मध्यम
दुरढौकिष्यथाः
दुरढौकिष्येथाम्
दुरढौकिष्यध्वम्
उत्तम
दुरढौकिष्ये
दुरढौकिष्यावहि
दुरढौकिष्यामहि