दुस् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकते
दुर्ढौकेते
दुर्ढौकन्ते
मध्यम
दुर्ढौकसे
दुर्ढौकेथे
दुर्ढौकध्वे
उत्तम
दुर्ढौके
दुर्ढौकावहे
दुर्ढौकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्डुढौके
दुर्डुढौकाते
दुर्डुढौकिरे
मध्यम
दुर्डुढौकिषे
दुर्डुढौकाथे
दुर्डुढौकिध्वे
उत्तम
दुर्डुढौके
दुर्डुढौकिवहे
दुर्डुढौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकिता
दुर्ढौकितारौ
दुर्ढौकितारः
मध्यम
दुर्ढौकितासे
दुर्ढौकितासाथे
दुर्ढौकिताध्वे
उत्तम
दुर्ढौकिताहे
दुर्ढौकितास्वहे
दुर्ढौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकिष्यते
दुर्ढौकिष्येते
दुर्ढौकिष्यन्ते
मध्यम
दुर्ढौकिष्यसे
दुर्ढौकिष्येथे
दुर्ढौकिष्यध्वे
उत्तम
दुर्ढौकिष्ये
दुर्ढौकिष्यावहे
दुर्ढौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकताम्
दुर्ढौकेताम्
दुर्ढौकन्ताम्
मध्यम
दुर्ढौकस्व
दुर्ढौकेथाम्
दुर्ढौकध्वम्
उत्तम
दुर्ढौकै
दुर्ढौकावहै
दुर्ढौकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरढौकत
दुरढौकेताम्
दुरढौकन्त
मध्यम
दुरढौकथाः
दुरढौकेथाम्
दुरढौकध्वम्
उत्तम
दुरढौके
दुरढौकावहि
दुरढौकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकेत
दुर्ढौकेयाताम्
दुर्ढौकेरन्
मध्यम
दुर्ढौकेथाः
दुर्ढौकेयाथाम्
दुर्ढौकेध्वम्
उत्तम
दुर्ढौकेय
दुर्ढौकेवहि
दुर्ढौकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ढौकिषीष्ट
दुर्ढौकिषीयास्ताम्
दुर्ढौकिषीरन्
मध्यम
दुर्ढौकिषीष्ठाः
दुर्ढौकिषीयास्थाम्
दुर्ढौकिषीध्वम्
उत्तम
दुर्ढौकिषीय
दुर्ढौकिषीवहि
दुर्ढौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरढौकिष्ट
दुरढौकिषाताम्
दुरढौकिषत
मध्यम
दुरढौकिष्ठाः
दुरढौकिषाथाम्
दुरढौकिढ्वम्
उत्तम
दुरढौकिषि
दुरढौकिष्वहि
दुरढौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरढौकिष्यत
दुरढौकिष्येताम्
दुरढौकिष्यन्त
मध्यम
दुरढौकिष्यथाः
दुरढौकिष्येथाम्
दुरढौकिष्यध्वम्
उत्तम
दुरढौकिष्ये
दुरढौकिष्यावहि
दुरढौकिष्यामहि