दुस् + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधते
दुर्गाधेते
दुर्गाधन्ते
मध्यम
दुर्गाधसे
दुर्गाधेथे
दुर्गाधध्वे
उत्तम
दुर्गाधे
दुर्गाधावहे
दुर्गाधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्जगाधे
दुर्जगाधाते
दुर्जगाधिरे
मध्यम
दुर्जगाधिषे
दुर्जगाधाथे
दुर्जगाधिध्वे
उत्तम
दुर्जगाधे
दुर्जगाधिवहे
दुर्जगाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधिता
दुर्गाधितारौ
दुर्गाधितारः
मध्यम
दुर्गाधितासे
दुर्गाधितासाथे
दुर्गाधिताध्वे
उत्तम
दुर्गाधिताहे
दुर्गाधितास्वहे
दुर्गाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधिष्यते
दुर्गाधिष्येते
दुर्गाधिष्यन्ते
मध्यम
दुर्गाधिष्यसे
दुर्गाधिष्येथे
दुर्गाधिष्यध्वे
उत्तम
दुर्गाधिष्ये
दुर्गाधिष्यावहे
दुर्गाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधताम्
दुर्गाधेताम्
दुर्गाधन्ताम्
मध्यम
दुर्गाधस्व
दुर्गाधेथाम्
दुर्गाधध्वम्
उत्तम
दुर्गाधै
दुर्गाधावहै
दुर्गाधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगाधत
दुरगाधेताम्
दुरगाधन्त
मध्यम
दुरगाधथाः
दुरगाधेथाम्
दुरगाधध्वम्
उत्तम
दुरगाधे
दुरगाधावहि
दुरगाधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधेत
दुर्गाधेयाताम्
दुर्गाधेरन्
मध्यम
दुर्गाधेथाः
दुर्गाधेयाथाम्
दुर्गाधेध्वम्
उत्तम
दुर्गाधेय
दुर्गाधेवहि
दुर्गाधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गाधिषीष्ट
दुर्गाधिषीयास्ताम्
दुर्गाधिषीरन्
मध्यम
दुर्गाधिषीष्ठाः
दुर्गाधिषीयास्थाम्
दुर्गाधिषीध्वम्
उत्तम
दुर्गाधिषीय
दुर्गाधिषीवहि
दुर्गाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगाधिष्ट
दुरगाधिषाताम्
दुरगाधिषत
मध्यम
दुरगाधिष्ठाः
दुरगाधिषाथाम्
दुरगाधिढ्वम्
उत्तम
दुरगाधिषि
दुरगाधिष्वहि
दुरगाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगाधिष्यत
दुरगाधिष्येताम्
दुरगाधिष्यन्त
मध्यम
दुरगाधिष्यथाः
दुरगाधिष्येथाम्
दुरगाधिष्यध्वम्
उत्तम
दुरगाधिष्ये
दुरगाधिष्यावहि
दुरगाधिष्यामहि