दुस् + गर्द् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दति
दुर्गर्दतः
दुर्गर्दन्ति
मध्यम
दुर्गर्दसि
दुर्गर्दथः
दुर्गर्दथ
उत्तम
दुर्गर्दामि
दुर्गर्दावः
दुर्गर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्जगर्द
दुर्जगर्दतुः
दुर्जगर्दुः
मध्यम
दुर्जगर्दिथ
दुर्जगर्दथुः
दुर्जगर्द
उत्तम
दुर्जगर्द
दुर्जगर्दिव
दुर्जगर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दिता
दुर्गर्दितारौ
दुर्गर्दितारः
मध्यम
दुर्गर्दितासि
दुर्गर्दितास्थः
दुर्गर्दितास्थ
उत्तम
दुर्गर्दितास्मि
दुर्गर्दितास्वः
दुर्गर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दिष्यति
दुर्गर्दिष्यतः
दुर्गर्दिष्यन्ति
मध्यम
दुर्गर्दिष्यसि
दुर्गर्दिष्यथः
दुर्गर्दिष्यथ
उत्तम
दुर्गर्दिष्यामि
दुर्गर्दिष्यावः
दुर्गर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्दतु
दुर्गर्दताम्
दुर्गर्दन्तु
मध्यम
दुर्गर्दतात् / दुर्गर्दताद् / दुर्गर्द
दुर्गर्दतम्
दुर्गर्दत
उत्तम
दुर्गर्दानि
दुर्गर्दाव
दुर्गर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्दत् / दुरगर्दद्
दुरगर्दताम्
दुरगर्दन्
मध्यम
दुरगर्दः
दुरगर्दतम्
दुरगर्दत
उत्तम
दुरगर्दम्
दुरगर्दाव
दुरगर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्देत् / दुर्गर्देद्
दुर्गर्देताम्
दुर्गर्देयुः
मध्यम
दुर्गर्देः
दुर्गर्देतम्
दुर्गर्देत
उत्तम
दुर्गर्देयम्
दुर्गर्देव
दुर्गर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्गर्द्यात् / दुर्गर्द्याद्
दुर्गर्द्यास्ताम्
दुर्गर्द्यासुः
मध्यम
दुर्गर्द्याः
दुर्गर्द्यास्तम्
दुर्गर्द्यास्त
उत्तम
दुर्गर्द्यासम्
दुर्गर्द्यास्व
दुर्गर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्दीत् / दुरगर्दीद्
दुरगर्दिष्टाम्
दुरगर्दिषुः
मध्यम
दुरगर्दीः
दुरगर्दिष्टम्
दुरगर्दिष्ट
उत्तम
दुरगर्दिषम्
दुरगर्दिष्व
दुरगर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरगर्दिष्यत् / दुरगर्दिष्यद्
दुरगर्दिष्यताम्
दुरगर्दिष्यन्
मध्यम
दुरगर्दिष्यः
दुरगर्दिष्यतम्
दुरगर्दिष्यत
उत्तम
दुरगर्दिष्यम्
दुरगर्दिष्याव
दुरगर्दिष्याम